वातयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातयितव्या
वातयितव्ये
वातयितव्याः
सम्बोधन
वातयितव्ये
वातयितव्ये
वातयितव्याः
द्वितीया
वातयितव्याम्
वातयितव्ये
वातयितव्याः
तृतीया
वातयितव्यया
वातयितव्याभ्याम्
वातयितव्याभिः
चतुर्थी
वातयितव्यायै
वातयितव्याभ्याम्
वातयितव्याभ्यः
पञ्चमी
वातयितव्यायाः
वातयितव्याभ्याम्
वातयितव्याभ्यः
षष्ठी
वातयितव्यायाः
वातयितव्ययोः
वातयितव्यानाम्
सप्तमी
वातयितव्यायाम्
वातयितव्ययोः
वातयितव्यासु
 
एक
द्वि
बहु
प्रथमा
वातयितव्या
वातयितव्ये
वातयितव्याः
सम्बोधन
वातयितव्ये
वातयितव्ये
वातयितव्याः
द्वितीया
वातयितव्याम्
वातयितव्ये
वातयितव्याः
तृतीया
वातयितव्यया
वातयितव्याभ्याम्
वातयितव्याभिः
चतुर्थी
वातयितव्यायै
वातयितव्याभ्याम्
वातयितव्याभ्यः
पञ्चमी
वातयितव्यायाः
वातयितव्याभ्याम्
वातयितव्याभ्यः
षष्ठी
वातयितव्यायाः
वातयितव्ययोः
वातयितव्यानाम्
सप्तमी
वातयितव्यायाम्
वातयितव्ययोः
वातयितव्यासु


अन्याः