वातना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातना
वातने
वातनाः
सम्बोधन
वातने
वातने
वातनाः
द्वितीया
वातनाम्
वातने
वातनाः
तृतीया
वातनया
वातनाभ्याम्
वातनाभिः
चतुर्थी
वातनायै
वातनाभ्याम्
वातनाभ्यः
पञ्चमी
वातनायाः
वातनाभ्याम्
वातनाभ्यः
षष्ठी
वातनायाः
वातनयोः
वातनानाम्
सप्तमी
वातनायाम्
वातनयोः
वातनासु
 
एक
द्वि
बहु
प्रथमा
वातना
वातने
वातनाः
सम्बोधन
वातने
वातने
वातनाः
द्वितीया
वातनाम्
वातने
वातनाः
तृतीया
वातनया
वातनाभ्याम्
वातनाभिः
चतुर्थी
वातनायै
वातनाभ्याम्
वातनाभ्यः
पञ्चमी
वातनायाः
वातनाभ्याम्
वातनाभ्यः
षष्ठी
वातनायाः
वातनयोः
वातनानाम्
सप्तमी
वातनायाम्
वातनयोः
वातनासु


अन्याः