वाडवता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाडवता
वाडवते
वाडवताः
सम्बोधन
वाडवते
वाडवते
वाडवताः
द्वितीया
वाडवताम्
वाडवते
वाडवताः
तृतीया
वाडवतया
वाडवताभ्याम्
वाडवताभिः
चतुर्थी
वाडवतायै
वाडवताभ्याम्
वाडवताभ्यः
पञ्चमी
वाडवतायाः
वाडवताभ्याम्
वाडवताभ्यः
षष्ठी
वाडवतायाः
वाडवतयोः
वाडवतानाम्
सप्तमी
वाडवतायाम्
वाडवतयोः
वाडवतासु
 
एक
द्वि
बहु
प्रथमा
वाडवता
वाडवते
वाडवताः
सम्बोधन
वाडवते
वाडवते
वाडवताः
द्वितीया
वाडवताम्
वाडवते
वाडवताः
तृतीया
वाडवतया
वाडवताभ्याम्
वाडवताभिः
चतुर्थी
वाडवतायै
वाडवताभ्याम्
वाडवताभ्यः
पञ्चमी
वाडवतायाः
वाडवताभ्याम्
वाडवताभ्यः
षष्ठी
वाडवतायाः
वाडवतयोः
वाडवतानाम्
सप्तमी
वाडवतायाम्
वाडवतयोः
वाडवतासु