वाडरणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाडरणीया
वाडरणीये
वाडरणीयाः
सम्बोधन
वाडरणीये
वाडरणीये
वाडरणीयाः
द्वितीया
वाडरणीयाम्
वाडरणीये
वाडरणीयाः
तृतीया
वाडरणीयया
वाडरणीयाभ्याम्
वाडरणीयाभिः
चतुर्थी
वाडरणीयायै
वाडरणीयाभ्याम्
वाडरणीयाभ्यः
पञ्चमी
वाडरणीयायाः
वाडरणीयाभ्याम्
वाडरणीयाभ्यः
षष्ठी
वाडरणीयायाः
वाडरणीययोः
वाडरणीयानाम्
सप्तमी
वाडरणीयायाम्
वाडरणीययोः
वाडरणीयासु
 
एक
द्वि
बहु
प्रथमा
वाडरणीया
वाडरणीये
वाडरणीयाः
सम्बोधन
वाडरणीये
वाडरणीये
वाडरणीयाः
द्वितीया
वाडरणीयाम्
वाडरणीये
वाडरणीयाः
तृतीया
वाडरणीयया
वाडरणीयाभ्याम्
वाडरणीयाभिः
चतुर्थी
वाडरणीयायै
वाडरणीयाभ्याम्
वाडरणीयाभ्यः
पञ्चमी
वाडरणीयायाः
वाडरणीयाभ्याम्
वाडरणीयाभ्यः
षष्ठी
वाडरणीयायाः
वाडरणीययोः
वाडरणीयानाम्
सप्तमी
वाडरणीयायाम्
वाडरणीययोः
वाडरणीयासु


अन्याः