वाडबेय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाडबेयम्
वाडबेये
वाडबेयानि
सम्बोधन
वाडबेय
वाडबेये
वाडबेयानि
द्वितीया
वाडबेयम्
वाडबेये
वाडबेयानि
तृतीया
वाडबेयेन
वाडबेयाभ्याम्
वाडबेयैः
चतुर्थी
वाडबेयाय
वाडबेयाभ्याम्
वाडबेयेभ्यः
पञ्चमी
वाडबेयात् / वाडबेयाद्
वाडबेयाभ्याम्
वाडबेयेभ्यः
षष्ठी
वाडबेयस्य
वाडबेययोः
वाडबेयानाम्
सप्तमी
वाडबेये
वाडबेययोः
वाडबेयेषु
 
एक
द्वि
बहु
प्रथमा
वाडबेयम्
वाडबेये
वाडबेयानि
सम्बोधन
वाडबेय
वाडबेये
वाडबेयानि
द्वितीया
वाडबेयम्
वाडबेये
वाडबेयानि
तृतीया
वाडबेयेन
वाडबेयाभ्याम्
वाडबेयैः
चतुर्थी
वाडबेयाय
वाडबेयाभ्याम्
वाडबेयेभ्यः
पञ्चमी
वाडबेयात् / वाडबेयाद्
वाडबेयाभ्याम्
वाडबेयेभ्यः
षष्ठी
वाडबेयस्य
वाडबेययोः
वाडबेयानाम्
सप्तमी
वाडबेये
वाडबेययोः
वाडबेयेषु


अन्याः