वाठ्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाठ्या
वाठ्ये
वाठ्याः
सम्बोधन
वाठ्ये
वाठ्ये
वाठ्याः
द्वितीया
वाठ्याम्
वाठ्ये
वाठ्याः
तृतीया
वाठ्यया
वाठ्याभ्याम्
वाठ्याभिः
चतुर्थी
वाठ्यायै
वाठ्याभ्याम्
वाठ्याभ्यः
पञ्चमी
वाठ्यायाः
वाठ्याभ्याम्
वाठ्याभ्यः
षष्ठी
वाठ्यायाः
वाठ्ययोः
वाठ्यानाम्
सप्तमी
वाठ्यायाम्
वाठ्ययोः
वाठ्यासु
 
एक
द्वि
बहु
प्रथमा
वाठ्या
वाठ्ये
वाठ्याः
सम्बोधन
वाठ्ये
वाठ्ये
वाठ्याः
द्वितीया
वाठ्याम्
वाठ्ये
वाठ्याः
तृतीया
वाठ्यया
वाठ्याभ्याम्
वाठ्याभिः
चतुर्थी
वाठ्यायै
वाठ्याभ्याम्
वाठ्याभ्यः
पञ्चमी
वाठ्यायाः
वाठ्याभ्याम्
वाठ्याभ्यः
षष्ठी
वाठ्यायाः
वाठ्ययोः
वाठ्यानाम्
सप्तमी
वाठ्यायाम्
वाठ्ययोः
वाठ्यासु


अन्याः