वाठिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाठिका
वाठिके
वाठिकाः
सम्बोधन
वाठिके
वाठिके
वाठिकाः
द्वितीया
वाठिकाम्
वाठिके
वाठिकाः
तृतीया
वाठिकया
वाठिकाभ्याम्
वाठिकाभिः
चतुर्थी
वाठिकायै
वाठिकाभ्याम्
वाठिकाभ्यः
पञ्चमी
वाठिकायाः
वाठिकाभ्याम्
वाठिकाभ्यः
षष्ठी
वाठिकायाः
वाठिकयोः
वाठिकानाम्
सप्तमी
वाठिकायाम्
वाठिकयोः
वाठिकासु
 
एक
द्वि
बहु
प्रथमा
वाठिका
वाठिके
वाठिकाः
सम्बोधन
वाठिके
वाठिके
वाठिकाः
द्वितीया
वाठिकाम्
वाठिके
वाठिकाः
तृतीया
वाठिकया
वाठिकाभ्याम्
वाठिकाभिः
चतुर्थी
वाठिकायै
वाठिकाभ्याम्
वाठिकाभ्यः
पञ्चमी
वाठिकायाः
वाठिकाभ्याम्
वाठिकाभ्यः
षष्ठी
वाठिकायाः
वाठिकयोः
वाठिकानाम्
सप्तमी
वाठिकायाम्
वाठिकयोः
वाठिकासु