वाञ्छ्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाञ्छ्या
वाञ्छ्ये
वाञ्छ्याः
सम्बोधन
वाञ्छ्ये
वाञ्छ्ये
वाञ्छ्याः
द्वितीया
वाञ्छ्याम्
वाञ्छ्ये
वाञ्छ्याः
तृतीया
वाञ्छ्यया
वाञ्छ्याभ्याम्
वाञ्छ्याभिः
चतुर्थी
वाञ्छ्यायै
वाञ्छ्याभ्याम्
वाञ्छ्याभ्यः
पञ्चमी
वाञ्छ्यायाः
वाञ्छ्याभ्याम्
वाञ्छ्याभ्यः
षष्ठी
वाञ्छ्यायाः
वाञ्छ्ययोः
वाञ्छ्यानाम्
सप्तमी
वाञ्छ्यायाम्
वाञ्छ्ययोः
वाञ्छ्यासु
 
एक
द्वि
बहु
प्रथमा
वाञ्छ्या
वाञ्छ्ये
वाञ्छ्याः
सम्बोधन
वाञ्छ्ये
वाञ्छ्ये
वाञ्छ्याः
द्वितीया
वाञ्छ्याम्
वाञ्छ्ये
वाञ्छ्याः
तृतीया
वाञ्छ्यया
वाञ्छ्याभ्याम्
वाञ्छ्याभिः
चतुर्थी
वाञ्छ्यायै
वाञ्छ्याभ्याम्
वाञ्छ्याभ्यः
पञ्चमी
वाञ्छ्यायाः
वाञ्छ्याभ्याम्
वाञ्छ्याभ्यः
षष्ठी
वाञ्छ्यायाः
वाञ्छ्ययोः
वाञ्छ्यानाम्
सप्तमी
वाञ्छ्यायाम्
वाञ्छ्ययोः
वाञ्छ्यासु


अन्याः