वाञ्छिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाञ्छिता
वाञ्छिते
वाञ्छिताः
सम्बोधन
वाञ्छिते
वाञ्छिते
वाञ्छिताः
द्वितीया
वाञ्छिताम्
वाञ्छिते
वाञ्छिताः
तृतीया
वाञ्छितया
वाञ्छिताभ्याम्
वाञ्छिताभिः
चतुर्थी
वाञ्छितायै
वाञ्छिताभ्याम्
वाञ्छिताभ्यः
पञ्चमी
वाञ्छितायाः
वाञ्छिताभ्याम्
वाञ्छिताभ्यः
षष्ठी
वाञ्छितायाः
वाञ्छितयोः
वाञ्छितानाम्
सप्तमी
वाञ्छितायाम्
वाञ्छितयोः
वाञ्छितासु
 
एक
द्वि
बहु
प्रथमा
वाञ्छिता
वाञ्छिते
वाञ्छिताः
सम्बोधन
वाञ्छिते
वाञ्छिते
वाञ्छिताः
द्वितीया
वाञ्छिताम्
वाञ्छिते
वाञ्छिताः
तृतीया
वाञ्छितया
वाञ्छिताभ्याम्
वाञ्छिताभिः
चतुर्थी
वाञ्छितायै
वाञ्छिताभ्याम्
वाञ्छिताभ्यः
पञ्चमी
वाञ्छितायाः
वाञ्छिताभ्याम्
वाञ्छिताभ्यः
षष्ठी
वाञ्छितायाः
वाञ्छितयोः
वाञ्छितानाम्
सप्तमी
वाञ्छितायाम्
वाञ्छितयोः
वाञ्छितासु


अन्याः