वाञ्छितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाञ्छितव्या
वाञ्छितव्ये
वाञ्छितव्याः
सम्बोधन
वाञ्छितव्ये
वाञ्छितव्ये
वाञ्छितव्याः
द्वितीया
वाञ्छितव्याम्
वाञ्छितव्ये
वाञ्छितव्याः
तृतीया
वाञ्छितव्यया
वाञ्छितव्याभ्याम्
वाञ्छितव्याभिः
चतुर्थी
वाञ्छितव्यायै
वाञ्छितव्याभ्याम्
वाञ्छितव्याभ्यः
पञ्चमी
वाञ्छितव्यायाः
वाञ्छितव्याभ्याम्
वाञ्छितव्याभ्यः
षष्ठी
वाञ्छितव्यायाः
वाञ्छितव्ययोः
वाञ्छितव्यानाम्
सप्तमी
वाञ्छितव्यायाम्
वाञ्छितव्ययोः
वाञ्छितव्यासु
 
एक
द्वि
बहु
प्रथमा
वाञ्छितव्या
वाञ्छितव्ये
वाञ्छितव्याः
सम्बोधन
वाञ्छितव्ये
वाञ्छितव्ये
वाञ्छितव्याः
द्वितीया
वाञ्छितव्याम्
वाञ्छितव्ये
वाञ्छितव्याः
तृतीया
वाञ्छितव्यया
वाञ्छितव्याभ्याम्
वाञ्छितव्याभिः
चतुर्थी
वाञ्छितव्यायै
वाञ्छितव्याभ्याम्
वाञ्छितव्याभ्यः
पञ्चमी
वाञ्छितव्यायाः
वाञ्छितव्याभ्याम्
वाञ्छितव्याभ्यः
षष्ठी
वाञ्छितव्यायाः
वाञ्छितव्ययोः
वाञ्छितव्यानाम्
सप्तमी
वाञ्छितव्यायाम्
वाञ्छितव्ययोः
वाञ्छितव्यासु


अन्याः