वाञ्छिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाञ्छिका
वाञ्छिके
वाञ्छिकाः
सम्बोधन
वाञ्छिके
वाञ्छिके
वाञ्छिकाः
द्वितीया
वाञ्छिकाम्
वाञ्छिके
वाञ्छिकाः
तृतीया
वाञ्छिकया
वाञ्छिकाभ्याम्
वाञ्छिकाभिः
चतुर्थी
वाञ्छिकायै
वाञ्छिकाभ्याम्
वाञ्छिकाभ्यः
पञ्चमी
वाञ्छिकायाः
वाञ्छिकाभ्याम्
वाञ्छिकाभ्यः
षष्ठी
वाञ्छिकायाः
वाञ्छिकयोः
वाञ्छिकानाम्
सप्तमी
वाञ्छिकायाम्
वाञ्छिकयोः
वाञ्छिकासु
 
एक
द्वि
बहु
प्रथमा
वाञ्छिका
वाञ्छिके
वाञ्छिकाः
सम्बोधन
वाञ्छिके
वाञ्छिके
वाञ्छिकाः
द्वितीया
वाञ्छिकाम्
वाञ्छिके
वाञ्छिकाः
तृतीया
वाञ्छिकया
वाञ्छिकाभ्याम्
वाञ्छिकाभिः
चतुर्थी
वाञ्छिकायै
वाञ्छिकाभ्याम्
वाञ्छिकाभ्यः
पञ्चमी
वाञ्छिकायाः
वाञ्छिकाभ्याम्
वाञ्छिकाभ्यः
षष्ठी
वाञ्छिकायाः
वाञ्छिकयोः
वाञ्छिकानाम्
सप्तमी
वाञ्छिकायाम्
वाञ्छिकयोः
वाञ्छिकासु