वाञ्छा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाञ्छा
वाञ्छे
वाञ्छाः
सम्बोधन
वाञ्छे
वाञ्छे
वाञ्छाः
द्वितीया
वाञ्छाम्
वाञ्छे
वाञ्छाः
तृतीया
वाञ्छया
वाञ्छाभ्याम्
वाञ्छाभिः
चतुर्थी
वाञ्छायै
वाञ्छाभ्याम्
वाञ्छाभ्यः
पञ्चमी
वाञ्छायाः
वाञ्छाभ्याम्
वाञ्छाभ्यः
षष्ठी
वाञ्छायाः
वाञ्छयोः
वाञ्छानाम्
सप्तमी
वाञ्छायाम्
वाञ्छयोः
वाञ्छासु
 
एक
द्वि
बहु
प्रथमा
वाञ्छा
वाञ्छे
वाञ्छाः
सम्बोधन
वाञ्छे
वाञ्छे
वाञ्छाः
द्वितीया
वाञ्छाम्
वाञ्छे
वाञ्छाः
तृतीया
वाञ्छया
वाञ्छाभ्याम्
वाञ्छाभिः
चतुर्थी
वाञ्छायै
वाञ्छाभ्याम्
वाञ्छाभ्यः
पञ्चमी
वाञ्छायाः
वाञ्छाभ्याम्
वाञ्छाभ्यः
षष्ठी
वाञ्छायाः
वाञ्छयोः
वाञ्छानाम्
सप्तमी
वाञ्छायाम्
वाञ्छयोः
वाञ्छासु


अन्याः