वाञ्छनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाञ्छनीया
वाञ्छनीये
वाञ्छनीयाः
सम्बोधन
वाञ्छनीये
वाञ्छनीये
वाञ्छनीयाः
द्वितीया
वाञ्छनीयाम्
वाञ्छनीये
वाञ्छनीयाः
तृतीया
वाञ्छनीयया
वाञ्छनीयाभ्याम्
वाञ्छनीयाभिः
चतुर्थी
वाञ्छनीयायै
वाञ्छनीयाभ्याम्
वाञ्छनीयाभ्यः
पञ्चमी
वाञ्छनीयायाः
वाञ्छनीयाभ्याम्
वाञ्छनीयाभ्यः
षष्ठी
वाञ्छनीयायाः
वाञ्छनीययोः
वाञ्छनीयानाम्
सप्तमी
वाञ्छनीयायाम्
वाञ्छनीययोः
वाञ्छनीयासु
 
एक
द्वि
बहु
प्रथमा
वाञ्छनीया
वाञ्छनीये
वाञ्छनीयाः
सम्बोधन
वाञ्छनीये
वाञ्छनीये
वाञ्छनीयाः
द्वितीया
वाञ्छनीयाम्
वाञ्छनीये
वाञ्छनीयाः
तृतीया
वाञ्छनीयया
वाञ्छनीयाभ्याम्
वाञ्छनीयाभिः
चतुर्थी
वाञ्छनीयायै
वाञ्छनीयाभ्याम्
वाञ्छनीयाभ्यः
पञ्चमी
वाञ्छनीयायाः
वाञ्छनीयाभ्याम्
वाञ्छनीयाभ्यः
षष्ठी
वाञ्छनीयायाः
वाञ्छनीययोः
वाञ्छनीयानाम्
सप्तमी
वाञ्छनीयायाम्
वाञ्छनीययोः
वाञ्छनीयासु


अन्याः