वाच्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाच्यः
वाच्यौ
वाच्याः
सम्बोधन
वाच्य
वाच्यौ
वाच्याः
द्वितीया
वाच्यम्
वाच्यौ
वाच्यान्
तृतीया
वाच्येन
वाच्याभ्याम्
वाच्यैः
चतुर्थी
वाच्याय
वाच्याभ्याम्
वाच्येभ्यः
पञ्चमी
वाच्यात् / वाच्याद्
वाच्याभ्याम्
वाच्येभ्यः
षष्ठी
वाच्यस्य
वाच्ययोः
वाच्यानाम्
सप्तमी
वाच्ये
वाच्ययोः
वाच्येषु
 
एक
द्वि
बहु
प्रथमा
वाच्यः
वाच्यौ
वाच्याः
सम्बोधन
वाच्य
वाच्यौ
वाच्याः
द्वितीया
वाच्यम्
वाच्यौ
वाच्यान्
तृतीया
वाच्येन
वाच्याभ्याम्
वाच्यैः
चतुर्थी
वाच्याय
वाच्याभ्याम्
वाच्येभ्यः
पञ्चमी
वाच्यात् / वाच्याद्
वाच्याभ्याम्
वाच्येभ्यः
षष्ठी
वाच्यस्य
वाच्ययोः
वाच्यानाम्
सप्तमी
वाच्ये
वाच्ययोः
वाच्येषु


अन्याः