वाचयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाचयितव्या
वाचयितव्ये
वाचयितव्याः
सम्बोधन
वाचयितव्ये
वाचयितव्ये
वाचयितव्याः
द्वितीया
वाचयितव्याम्
वाचयितव्ये
वाचयितव्याः
तृतीया
वाचयितव्यया
वाचयितव्याभ्याम्
वाचयितव्याभिः
चतुर्थी
वाचयितव्यायै
वाचयितव्याभ्याम्
वाचयितव्याभ्यः
पञ्चमी
वाचयितव्यायाः
वाचयितव्याभ्याम्
वाचयितव्याभ्यः
षष्ठी
वाचयितव्यायाः
वाचयितव्ययोः
वाचयितव्यानाम्
सप्तमी
वाचयितव्यायाम्
वाचयितव्ययोः
वाचयितव्यासु
 
एक
द्वि
बहु
प्रथमा
वाचयितव्या
वाचयितव्ये
वाचयितव्याः
सम्बोधन
वाचयितव्ये
वाचयितव्ये
वाचयितव्याः
द्वितीया
वाचयितव्याम्
वाचयितव्ये
वाचयितव्याः
तृतीया
वाचयितव्यया
वाचयितव्याभ्याम्
वाचयितव्याभिः
चतुर्थी
वाचयितव्यायै
वाचयितव्याभ्याम्
वाचयितव्याभ्यः
पञ्चमी
वाचयितव्यायाः
वाचयितव्याभ्याम्
वाचयितव्याभ्यः
षष्ठी
वाचयितव्यायाः
वाचयितव्ययोः
वाचयितव्यानाम्
सप्तमी
वाचयितव्यायाम्
वाचयितव्ययोः
वाचयितव्यासु


अन्याः