वाङ्क्ष्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाङ्क्ष्या
वाङ्क्ष्ये
वाङ्क्ष्याः
सम्बोधन
वाङ्क्ष्ये
वाङ्क्ष्ये
वाङ्क्ष्याः
द्वितीया
वाङ्क्ष्याम्
वाङ्क्ष्ये
वाङ्क्ष्याः
तृतीया
वाङ्क्ष्यया
वाङ्क्ष्याभ्याम्
वाङ्क्ष्याभिः
चतुर्थी
वाङ्क्ष्यायै
वाङ्क्ष्याभ्याम्
वाङ्क्ष्याभ्यः
पञ्चमी
वाङ्क्ष्यायाः
वाङ्क्ष्याभ्याम्
वाङ्क्ष्याभ्यः
षष्ठी
वाङ्क्ष्यायाः
वाङ्क्ष्ययोः
वाङ्क्ष्याणाम्
सप्तमी
वाङ्क्ष्यायाम्
वाङ्क्ष्ययोः
वाङ्क्ष्यासु
 
एक
द्वि
बहु
प्रथमा
वाङ्क्ष्या
वाङ्क्ष्ये
वाङ्क्ष्याः
सम्बोधन
वाङ्क्ष्ये
वाङ्क्ष्ये
वाङ्क्ष्याः
द्वितीया
वाङ्क्ष्याम्
वाङ्क्ष्ये
वाङ्क्ष्याः
तृतीया
वाङ्क्ष्यया
वाङ्क्ष्याभ्याम्
वाङ्क्ष्याभिः
चतुर्थी
वाङ्क्ष्यायै
वाङ्क्ष्याभ्याम्
वाङ्क्ष्याभ्यः
पञ्चमी
वाङ्क्ष्यायाः
वाङ्क्ष्याभ्याम्
वाङ्क्ष्याभ्यः
षष्ठी
वाङ्क्ष्यायाः
वाङ्क्ष्ययोः
वाङ्क्ष्याणाम्
सप्तमी
वाङ्क्ष्यायाम्
वाङ्क्ष्ययोः
वाङ्क्ष्यासु


अन्याः