वाङ्क्षिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाङ्क्षिता
वाङ्क्षिते
वाङ्क्षिताः
सम्बोधन
वाङ्क्षिते
वाङ्क्षिते
वाङ्क्षिताः
द्वितीया
वाङ्क्षिताम्
वाङ्क्षिते
वाङ्क्षिताः
तृतीया
वाङ्क्षितया
वाङ्क्षिताभ्याम्
वाङ्क्षिताभिः
चतुर्थी
वाङ्क्षितायै
वाङ्क्षिताभ्याम्
वाङ्क्षिताभ्यः
पञ्चमी
वाङ्क्षितायाः
वाङ्क्षिताभ्याम्
वाङ्क्षिताभ्यः
षष्ठी
वाङ्क्षितायाः
वाङ्क्षितयोः
वाङ्क्षितानाम्
सप्तमी
वाङ्क्षितायाम्
वाङ्क्षितयोः
वाङ्क्षितासु
 
एक
द्वि
बहु
प्रथमा
वाङ्क्षिता
वाङ्क्षिते
वाङ्क्षिताः
सम्बोधन
वाङ्क्षिते
वाङ्क्षिते
वाङ्क्षिताः
द्वितीया
वाङ्क्षिताम्
वाङ्क्षिते
वाङ्क्षिताः
तृतीया
वाङ्क्षितया
वाङ्क्षिताभ्याम्
वाङ्क्षिताभिः
चतुर्थी
वाङ्क्षितायै
वाङ्क्षिताभ्याम्
वाङ्क्षिताभ्यः
पञ्चमी
वाङ्क्षितायाः
वाङ्क्षिताभ्याम्
वाङ्क्षिताभ्यः
षष्ठी
वाङ्क्षितायाः
वाङ्क्षितयोः
वाङ्क्षितानाम्
सप्तमी
वाङ्क्षितायाम्
वाङ्क्षितयोः
वाङ्क्षितासु


अन्याः