वाङ्क्षितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाङ्क्षितव्या
वाङ्क्षितव्ये
वाङ्क्षितव्याः
सम्बोधन
वाङ्क्षितव्ये
वाङ्क्षितव्ये
वाङ्क्षितव्याः
द्वितीया
वाङ्क्षितव्याम्
वाङ्क्षितव्ये
वाङ्क्षितव्याः
तृतीया
वाङ्क्षितव्यया
वाङ्क्षितव्याभ्याम्
वाङ्क्षितव्याभिः
चतुर्थी
वाङ्क्षितव्यायै
वाङ्क्षितव्याभ्याम्
वाङ्क्षितव्याभ्यः
पञ्चमी
वाङ्क्षितव्यायाः
वाङ्क्षितव्याभ्याम्
वाङ्क्षितव्याभ्यः
षष्ठी
वाङ्क्षितव्यायाः
वाङ्क्षितव्ययोः
वाङ्क्षितव्यानाम्
सप्तमी
वाङ्क्षितव्यायाम्
वाङ्क्षितव्ययोः
वाङ्क्षितव्यासु
 
एक
द्वि
बहु
प्रथमा
वाङ्क्षितव्या
वाङ्क्षितव्ये
वाङ्क्षितव्याः
सम्बोधन
वाङ्क्षितव्ये
वाङ्क्षितव्ये
वाङ्क्षितव्याः
द्वितीया
वाङ्क्षितव्याम्
वाङ्क्षितव्ये
वाङ्क्षितव्याः
तृतीया
वाङ्क्षितव्यया
वाङ्क्षितव्याभ्याम्
वाङ्क्षितव्याभिः
चतुर्थी
वाङ्क्षितव्यायै
वाङ्क्षितव्याभ्याम्
वाङ्क्षितव्याभ्यः
पञ्चमी
वाङ्क्षितव्यायाः
वाङ्क्षितव्याभ्याम्
वाङ्क्षितव्याभ्यः
षष्ठी
वाङ्क्षितव्यायाः
वाङ्क्षितव्ययोः
वाङ्क्षितव्यानाम्
सप्तमी
वाङ्क्षितव्यायाम्
वाङ्क्षितव्ययोः
वाङ्क्षितव्यासु


अन्याः