वाङ्क्षिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाङ्क्षिका
वाङ्क्षिके
वाङ्क्षिकाः
सम्बोधन
वाङ्क्षिके
वाङ्क्षिके
वाङ्क्षिकाः
द्वितीया
वाङ्क्षिकाम्
वाङ्क्षिके
वाङ्क्षिकाः
तृतीया
वाङ्क्षिकया
वाङ्क्षिकाभ्याम्
वाङ्क्षिकाभिः
चतुर्थी
वाङ्क्षिकायै
वाङ्क्षिकाभ्याम्
वाङ्क्षिकाभ्यः
पञ्चमी
वाङ्क्षिकायाः
वाङ्क्षिकाभ्याम्
वाङ्क्षिकाभ्यः
षष्ठी
वाङ्क्षिकायाः
वाङ्क्षिकयोः
वाङ्क्षिकाणाम्
सप्तमी
वाङ्क्षिकायाम्
वाङ्क्षिकयोः
वाङ्क्षिकासु
 
एक
द्वि
बहु
प्रथमा
वाङ्क्षिका
वाङ्क्षिके
वाङ्क्षिकाः
सम्बोधन
वाङ्क्षिके
वाङ्क्षिके
वाङ्क्षिकाः
द्वितीया
वाङ्क्षिकाम्
वाङ्क्षिके
वाङ्क्षिकाः
तृतीया
वाङ्क्षिकया
वाङ्क्षिकाभ्याम्
वाङ्क्षिकाभिः
चतुर्थी
वाङ्क्षिकायै
वाङ्क्षिकाभ्याम्
वाङ्क्षिकाभ्यः
पञ्चमी
वाङ्क्षिकायाः
वाङ्क्षिकाभ्याम्
वाङ्क्षिकाभ्यः
षष्ठी
वाङ्क्षिकायाः
वाङ्क्षिकयोः
वाङ्क्षिकाणाम्
सप्तमी
वाङ्क्षिकायाम्
वाङ्क्षिकयोः
वाङ्क्षिकासु