वाङ्क्षा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाङ्क्षा
वाङ्क्षे
वाङ्क्षाः
सम्बोधन
वाङ्क्षे
वाङ्क्षे
वाङ्क्षाः
द्वितीया
वाङ्क्षाम्
वाङ्क्षे
वाङ्क्षाः
तृतीया
वाङ्क्षया
वाङ्क्षाभ्याम्
वाङ्क्षाभिः
चतुर्थी
वाङ्क्षायै
वाङ्क्षाभ्याम्
वाङ्क्षाभ्यः
पञ्चमी
वाङ्क्षायाः
वाङ्क्षाभ्याम्
वाङ्क्षाभ्यः
षष्ठी
वाङ्क्षायाः
वाङ्क्षयोः
वाङ्क्षाणाम्
सप्तमी
वाङ्क्षायाम्
वाङ्क्षयोः
वाङ्क्षासु
 
एक
द्वि
बहु
प्रथमा
वाङ्क्षा
वाङ्क्षे
वाङ्क्षाः
सम्बोधन
वाङ्क्षे
वाङ्क्षे
वाङ्क्षाः
द्वितीया
वाङ्क्षाम्
वाङ्क्षे
वाङ्क्षाः
तृतीया
वाङ्क्षया
वाङ्क्षाभ्याम्
वाङ्क्षाभिः
चतुर्थी
वाङ्क्षायै
वाङ्क्षाभ्याम्
वाङ्क्षाभ्यः
पञ्चमी
वाङ्क्षायाः
वाङ्क्षाभ्याम्
वाङ्क्षाभ्यः
षष्ठी
वाङ्क्षायाः
वाङ्क्षयोः
वाङ्क्षाणाम्
सप्तमी
वाङ्क्षायाम्
वाङ्क्षयोः
वाङ्क्षासु


अन्याः