वाङ्क्षणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाङ्क्षणीया
वाङ्क्षणीये
वाङ्क्षणीयाः
सम्बोधन
वाङ्क्षणीये
वाङ्क्षणीये
वाङ्क्षणीयाः
द्वितीया
वाङ्क्षणीयाम्
वाङ्क्षणीये
वाङ्क्षणीयाः
तृतीया
वाङ्क्षणीयया
वाङ्क्षणीयाभ्याम्
वाङ्क्षणीयाभिः
चतुर्थी
वाङ्क्षणीयायै
वाङ्क्षणीयाभ्याम्
वाङ्क्षणीयाभ्यः
पञ्चमी
वाङ्क्षणीयायाः
वाङ्क्षणीयाभ्याम्
वाङ्क्षणीयाभ्यः
षष्ठी
वाङ्क्षणीयायाः
वाङ्क्षणीययोः
वाङ्क्षणीयानाम्
सप्तमी
वाङ्क्षणीयायाम्
वाङ्क्षणीययोः
वाङ्क्षणीयासु
 
एक
द्वि
बहु
प्रथमा
वाङ्क्षणीया
वाङ्क्षणीये
वाङ्क्षणीयाः
सम्बोधन
वाङ्क्षणीये
वाङ्क्षणीये
वाङ्क्षणीयाः
द्वितीया
वाङ्क्षणीयाम्
वाङ्क्षणीये
वाङ्क्षणीयाः
तृतीया
वाङ्क्षणीयया
वाङ्क्षणीयाभ्याम्
वाङ्क्षणीयाभिः
चतुर्थी
वाङ्क्षणीयायै
वाङ्क्षणीयाभ्याम्
वाङ्क्षणीयाभ्यः
पञ्चमी
वाङ्क्षणीयायाः
वाङ्क्षणीयाभ्याम्
वाङ्क्षणीयाभ्यः
षष्ठी
वाङ्क्षणीयायाः
वाङ्क्षणीययोः
वाङ्क्षणीयानाम्
सप्तमी
वाङ्क्षणीयायाम्
वाङ्क्षणीययोः
वाङ्क्षणीयासु


अन्याः