वहमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वहमाना
वहमाने
वहमानाः
सम्बोधन
वहमाने
वहमाने
वहमानाः
द्वितीया
वहमानाम्
वहमाने
वहमानाः
तृतीया
वहमानया
वहमानाभ्याम्
वहमानाभिः
चतुर्थी
वहमानायै
वहमानाभ्याम्
वहमानाभ्यः
पञ्चमी
वहमानायाः
वहमानाभ्याम्
वहमानाभ्यः
षष्ठी
वहमानायाः
वहमानयोः
वहमानानाम्
सप्तमी
वहमानायाम्
वहमानयोः
वहमानासु
 
एक
द्वि
बहु
प्रथमा
वहमाना
वहमाने
वहमानाः
सम्बोधन
वहमाने
वहमाने
वहमानाः
द्वितीया
वहमानाम्
वहमाने
वहमानाः
तृतीया
वहमानया
वहमानाभ्याम्
वहमानाभिः
चतुर्थी
वहमानायै
वहमानाभ्याम्
वहमानाभ्यः
पञ्चमी
वहमानायाः
वहमानाभ्याम्
वहमानाभ्यः
षष्ठी
वहमानायाः
वहमानयोः
वहमानानाम्
सप्तमी
वहमानायाम्
वहमानयोः
वहमानासु


अन्याः