वस्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्या
वस्ये
वस्याः
सम्बोधन
वस्ये
वस्ये
वस्याः
द्वितीया
वस्याम्
वस्ये
वस्याः
तृतीया
वस्यया
वस्याभ्याम्
वस्याभिः
चतुर्थी
वस्यायै
वस्याभ्याम्
वस्याभ्यः
पञ्चमी
वस्यायाः
वस्याभ्याम्
वस्याभ्यः
षष्ठी
वस्यायाः
वस्ययोः
वस्यानाम्
सप्तमी
वस्यायाम्
वस्ययोः
वस्यासु
 
एक
द्वि
बहु
प्रथमा
वस्या
वस्ये
वस्याः
सम्बोधन
वस्ये
वस्ये
वस्याः
द्वितीया
वस्याम्
वस्ये
वस्याः
तृतीया
वस्यया
वस्याभ्याम्
वस्याभिः
चतुर्थी
वस्यायै
वस्याभ्याम्
वस्याभ्यः
पञ्चमी
वस्यायाः
वस्याभ्याम्
वस्याभ्यः
षष्ठी
वस्यायाः
वस्ययोः
वस्यानाम्
सप्तमी
वस्यायाम्
वस्ययोः
वस्यासु


अन्याः