वस्त्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्त्या
वस्त्ये
वस्त्याः
सम्बोधन
वस्त्ये
वस्त्ये
वस्त्याः
द्वितीया
वस्त्याम्
वस्त्ये
वस्त्याः
तृतीया
वस्त्यया
वस्त्याभ्याम्
वस्त्याभिः
चतुर्थी
वस्त्यायै
वस्त्याभ्याम्
वस्त्याभ्यः
पञ्चमी
वस्त्यायाः
वस्त्याभ्याम्
वस्त्याभ्यः
षष्ठी
वस्त्यायाः
वस्त्ययोः
वस्त्यानाम्
सप्तमी
वस्त्यायाम्
वस्त्ययोः
वस्त्यासु
 
एक
द्वि
बहु
प्रथमा
वस्त्या
वस्त्ये
वस्त्याः
सम्बोधन
वस्त्ये
वस्त्ये
वस्त्याः
द्वितीया
वस्त्याम्
वस्त्ये
वस्त्याः
तृतीया
वस्त्यया
वस्त्याभ्याम्
वस्त्याभिः
चतुर्थी
वस्त्यायै
वस्त्याभ्याम्
वस्त्याभ्यः
पञ्चमी
वस्त्यायाः
वस्त्याभ्याम्
वस्त्याभ्यः
षष्ठी
वस्त्यायाः
वस्त्ययोः
वस्त्यानाम्
सप्तमी
वस्त्यायाम्
वस्त्ययोः
वस्त्यासु


अन्याः