वस्तिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्तिता
वस्तिते
वस्तिताः
सम्बोधन
वस्तिते
वस्तिते
वस्तिताः
द्वितीया
वस्तिताम्
वस्तिते
वस्तिताः
तृतीया
वस्तितया
वस्तिताभ्याम्
वस्तिताभिः
चतुर्थी
वस्तितायै
वस्तिताभ्याम्
वस्तिताभ्यः
पञ्चमी
वस्तितायाः
वस्तिताभ्याम्
वस्तिताभ्यः
षष्ठी
वस्तितायाः
वस्तितयोः
वस्तितानाम्
सप्तमी
वस्तितायाम्
वस्तितयोः
वस्तितासु
 
एक
द्वि
बहु
प्रथमा
वस्तिता
वस्तिते
वस्तिताः
सम्बोधन
वस्तिते
वस्तिते
वस्तिताः
द्वितीया
वस्तिताम्
वस्तिते
वस्तिताः
तृतीया
वस्तितया
वस्तिताभ्याम्
वस्तिताभिः
चतुर्थी
वस्तितायै
वस्तिताभ्याम्
वस्तिताभ्यः
पञ्चमी
वस्तितायाः
वस्तिताभ्याम्
वस्तिताभ्यः
षष्ठी
वस्तितायाः
वस्तितयोः
वस्तितानाम्
सप्तमी
वस्तितायाम्
वस्तितयोः
वस्तितासु


अन्याः