वस्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्तव्या
वस्तव्ये
वस्तव्याः
सम्बोधन
वस्तव्ये
वस्तव्ये
वस्तव्याः
द्वितीया
वस्तव्याम्
वस्तव्ये
वस्तव्याः
तृतीया
वस्तव्यया
वस्तव्याभ्याम्
वस्तव्याभिः
चतुर्थी
वस्तव्यायै
वस्तव्याभ्याम्
वस्तव्याभ्यः
पञ्चमी
वस्तव्यायाः
वस्तव्याभ्याम्
वस्तव्याभ्यः
षष्ठी
वस्तव्यायाः
वस्तव्ययोः
वस्तव्यानाम्
सप्तमी
वस्तव्यायाम्
वस्तव्ययोः
वस्तव्यासु
 
एक
द्वि
बहु
प्रथमा
वस्तव्या
वस्तव्ये
वस्तव्याः
सम्बोधन
वस्तव्ये
वस्तव्ये
वस्तव्याः
द्वितीया
वस्तव्याम्
वस्तव्ये
वस्तव्याः
तृतीया
वस्तव्यया
वस्तव्याभ्याम्
वस्तव्याभिः
चतुर्थी
वस्तव्यायै
वस्तव्याभ्याम्
वस्तव्याभ्यः
पञ्चमी
वस्तव्यायाः
वस्तव्याभ्याम्
वस्तव्याभ्यः
षष्ठी
वस्तव्यायाः
वस्तव्ययोः
वस्तव्यानाम्
सप्तमी
वस्तव्यायाम्
वस्तव्ययोः
वस्तव्यासु


अन्याः