वस्तव्यता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्तव्यता
वस्तव्यते
वस्तव्यताः
सम्बोधन
वस्तव्यते
वस्तव्यते
वस्तव्यताः
द्वितीया
वस्तव्यताम्
वस्तव्यते
वस्तव्यताः
तृतीया
वस्तव्यतया
वस्तव्यताभ्याम्
वस्तव्यताभिः
चतुर्थी
वस्तव्यतायै
वस्तव्यताभ्याम्
वस्तव्यताभ्यः
पञ्चमी
वस्तव्यतायाः
वस्तव्यताभ्याम्
वस्तव्यताभ्यः
षष्ठी
वस्तव्यतायाः
वस्तव्यतयोः
वस्तव्यतानाम्
सप्तमी
वस्तव्यतायाम्
वस्तव्यतयोः
वस्तव्यतासु
 
एक
द्वि
बहु
प्रथमा
वस्तव्यता
वस्तव्यते
वस्तव्यताः
सम्बोधन
वस्तव्यते
वस्तव्यते
वस्तव्यताः
द्वितीया
वस्तव्यताम्
वस्तव्यते
वस्तव्यताः
तृतीया
वस्तव्यतया
वस्तव्यताभ्याम्
वस्तव्यताभिः
चतुर्थी
वस्तव्यतायै
वस्तव्यताभ्याम्
वस्तव्यताभ्यः
पञ्चमी
वस्तव्यतायाः
वस्तव्यताभ्याम्
वस्तव्यताभ्यः
षष्ठी
वस्तव्यतायाः
वस्तव्यतयोः
वस्तव्यतानाम्
सप्तमी
वस्तव्यतायाम्
वस्तव्यतयोः
वस्तव्यतासु