वस्तयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्तयितव्या
वस्तयितव्ये
वस्तयितव्याः
सम्बोधन
वस्तयितव्ये
वस्तयितव्ये
वस्तयितव्याः
द्वितीया
वस्तयितव्याम्
वस्तयितव्ये
वस्तयितव्याः
तृतीया
वस्तयितव्यया
वस्तयितव्याभ्याम्
वस्तयितव्याभिः
चतुर्थी
वस्तयितव्यायै
वस्तयितव्याभ्याम्
वस्तयितव्याभ्यः
पञ्चमी
वस्तयितव्यायाः
वस्तयितव्याभ्याम्
वस्तयितव्याभ्यः
षष्ठी
वस्तयितव्यायाः
वस्तयितव्ययोः
वस्तयितव्यानाम्
सप्तमी
वस्तयितव्यायाम्
वस्तयितव्ययोः
वस्तयितव्यासु
 
एक
द्वि
बहु
प्रथमा
वस्तयितव्या
वस्तयितव्ये
वस्तयितव्याः
सम्बोधन
वस्तयितव्ये
वस्तयितव्ये
वस्तयितव्याः
द्वितीया
वस्तयितव्याम्
वस्तयितव्ये
वस्तयितव्याः
तृतीया
वस्तयितव्यया
वस्तयितव्याभ्याम्
वस्तयितव्याभिः
चतुर्थी
वस्तयितव्यायै
वस्तयितव्याभ्याम्
वस्तयितव्याभ्यः
पञ्चमी
वस्तयितव्यायाः
वस्तयितव्याभ्याम्
वस्तयितव्याभ्यः
षष्ठी
वस्तयितव्यायाः
वस्तयितव्ययोः
वस्तयितव्यानाम्
सप्तमी
वस्तयितव्यायाम्
वस्तयितव्ययोः
वस्तयितव्यासु


अन्याः