वस्तना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्तना
वस्तने
वस्तनाः
सम्बोधन
वस्तने
वस्तने
वस्तनाः
द्वितीया
वस्तनाम्
वस्तने
वस्तनाः
तृतीया
वस्तनया
वस्तनाभ्याम्
वस्तनाभिः
चतुर्थी
वस्तनायै
वस्तनाभ्याम्
वस्तनाभ्यः
पञ्चमी
वस्तनायाः
वस्तनाभ्याम्
वस्तनाभ्यः
षष्ठी
वस्तनायाः
वस्तनयोः
वस्तनानाम्
सप्तमी
वस्तनायाम्
वस्तनयोः
वस्तनासु
 
एक
द्वि
बहु
प्रथमा
वस्तना
वस्तने
वस्तनाः
सम्बोधन
वस्तने
वस्तने
वस्तनाः
द्वितीया
वस्तनाम्
वस्तने
वस्तनाः
तृतीया
वस्तनया
वस्तनाभ्याम्
वस्तनाभिः
चतुर्थी
वस्तनायै
वस्तनाभ्याम्
वस्तनाभ्यः
पञ्चमी
वस्तनायाः
वस्तनाभ्याम्
वस्तनाभ्यः
षष्ठी
वस्तनायाः
वस्तनयोः
वस्तनानाम्
सप्तमी
वस्तनायाम्
वस्तनयोः
वस्तनासु


अन्याः