वस्कितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्कितव्या
वस्कितव्ये
वस्कितव्याः
सम्बोधन
वस्कितव्ये
वस्कितव्ये
वस्कितव्याः
द्वितीया
वस्कितव्याम्
वस्कितव्ये
वस्कितव्याः
तृतीया
वस्कितव्यया
वस्कितव्याभ्याम्
वस्कितव्याभिः
चतुर्थी
वस्कितव्यायै
वस्कितव्याभ्याम्
वस्कितव्याभ्यः
पञ्चमी
वस्कितव्यायाः
वस्कितव्याभ्याम्
वस्कितव्याभ्यः
षष्ठी
वस्कितव्यायाः
वस्कितव्ययोः
वस्कितव्यानाम्
सप्तमी
वस्कितव्यायाम्
वस्कितव्ययोः
वस्कितव्यासु
 
एक
द्वि
बहु
प्रथमा
वस्कितव्या
वस्कितव्ये
वस्कितव्याः
सम्बोधन
वस्कितव्ये
वस्कितव्ये
वस्कितव्याः
द्वितीया
वस्कितव्याम्
वस्कितव्ये
वस्कितव्याः
तृतीया
वस्कितव्यया
वस्कितव्याभ्याम्
वस्कितव्याभिः
चतुर्थी
वस्कितव्यायै
वस्कितव्याभ्याम्
वस्कितव्याभ्यः
पञ्चमी
वस्कितव्यायाः
वस्कितव्याभ्याम्
वस्कितव्याभ्यः
षष्ठी
वस्कितव्यायाः
वस्कितव्ययोः
वस्कितव्यानाम्
सप्तमी
वस्कितव्यायाम्
वस्कितव्ययोः
वस्कितव्यासु


अन्याः