वसिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वसिता
वसिते
वसिताः
सम्बोधन
वसिते
वसिते
वसिताः
द्वितीया
वसिताम्
वसिते
वसिताः
तृतीया
वसितया
वसिताभ्याम्
वसिताभिः
चतुर्थी
वसितायै
वसिताभ्याम्
वसिताभ्यः
पञ्चमी
वसितायाः
वसिताभ्याम्
वसिताभ्यः
षष्ठी
वसितायाः
वसितयोः
वसितानाम्
सप्तमी
वसितायाम्
वसितयोः
वसितासु
 
एक
द्वि
बहु
प्रथमा
वसिता
वसिते
वसिताः
सम्बोधन
वसिते
वसिते
वसिताः
द्वितीया
वसिताम्
वसिते
वसिताः
तृतीया
वसितया
वसिताभ्याम्
वसिताभिः
चतुर्थी
वसितायै
वसिताभ्याम्
वसिताभ्यः
पञ्चमी
वसितायाः
वसिताभ्याम्
वसिताभ्यः
षष्ठी
वसितायाः
वसितयोः
वसितानाम्
सप्तमी
वसितायाम्
वसितयोः
वसितासु


अन्याः