वसितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वसितव्या
वसितव्ये
वसितव्याः
सम्बोधन
वसितव्ये
वसितव्ये
वसितव्याः
द्वितीया
वसितव्याम्
वसितव्ये
वसितव्याः
तृतीया
वसितव्यया
वसितव्याभ्याम्
वसितव्याभिः
चतुर्थी
वसितव्यायै
वसितव्याभ्याम्
वसितव्याभ्यः
पञ्चमी
वसितव्यायाः
वसितव्याभ्याम्
वसितव्याभ्यः
षष्ठी
वसितव्यायाः
वसितव्ययोः
वसितव्यानाम्
सप्तमी
वसितव्यायाम्
वसितव्ययोः
वसितव्यासु
 
एक
द्वि
बहु
प्रथमा
वसितव्या
वसितव्ये
वसितव्याः
सम्बोधन
वसितव्ये
वसितव्ये
वसितव्याः
द्वितीया
वसितव्याम्
वसितव्ये
वसितव्याः
तृतीया
वसितव्यया
वसितव्याभ्याम्
वसितव्याभिः
चतुर्थी
वसितव्यायै
वसितव्याभ्याम्
वसितव्याभ्यः
पञ्चमी
वसितव्यायाः
वसितव्याभ्याम्
वसितव्याभ्यः
षष्ठी
वसितव्यायाः
वसितव्ययोः
वसितव्यानाम्
सप्तमी
वसितव्यायाम्
वसितव्ययोः
वसितव्यासु


अन्याः