वसनीयता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वसनीयता
वसनीयते
वसनीयताः
सम्बोधन
वसनीयते
वसनीयते
वसनीयताः
द्वितीया
वसनीयताम्
वसनीयते
वसनीयताः
तृतीया
वसनीयतया
वसनीयताभ्याम्
वसनीयताभिः
चतुर्थी
वसनीयतायै
वसनीयताभ्याम्
वसनीयताभ्यः
पञ्चमी
वसनीयतायाः
वसनीयताभ्याम्
वसनीयताभ्यः
षष्ठी
वसनीयतायाः
वसनीयतयोः
वसनीयतानाम्
सप्तमी
वसनीयतायाम्
वसनीयतयोः
वसनीयतासु
 
एक
द्वि
बहु
प्रथमा
वसनीयता
वसनीयते
वसनीयताः
सम्बोधन
वसनीयते
वसनीयते
वसनीयताः
द्वितीया
वसनीयताम्
वसनीयते
वसनीयताः
तृतीया
वसनीयतया
वसनीयताभ्याम्
वसनीयताभिः
चतुर्थी
वसनीयतायै
वसनीयताभ्याम्
वसनीयताभ्यः
पञ्चमी
वसनीयतायाः
वसनीयताभ्याम्
वसनीयताभ्यः
षष्ठी
वसनीयतायाः
वसनीयतयोः
वसनीयतानाम्
सप्तमी
वसनीयतायाम्
वसनीयतयोः
वसनीयतासु