वषिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वषिता
वषिते
वषिताः
सम्बोधन
वषिते
वषिते
वषिताः
द्वितीया
वषिताम्
वषिते
वषिताः
तृतीया
वषितया
वषिताभ्याम्
वषिताभिः
चतुर्थी
वषितायै
वषिताभ्याम्
वषिताभ्यः
पञ्चमी
वषितायाः
वषिताभ्याम्
वषिताभ्यः
षष्ठी
वषितायाः
वषितयोः
वषितानाम्
सप्तमी
वषितायाम्
वषितयोः
वषितासु
 
एक
द्वि
बहु
प्रथमा
वषिता
वषिते
वषिताः
सम्बोधन
वषिते
वषिते
वषिताः
द्वितीया
वषिताम्
वषिते
वषिताः
तृतीया
वषितया
वषिताभ्याम्
वषिताभिः
चतुर्थी
वषितायै
वषिताभ्याम्
वषिताभ्यः
पञ्चमी
वषितायाः
वषिताभ्याम्
वषिताभ्यः
षष्ठी
वषितायाः
वषितयोः
वषितानाम्
सप्तमी
वषितायाम्
वषितयोः
वषितासु


अन्याः