वषितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वषितव्या
वषितव्ये
वषितव्याः
सम्बोधन
वषितव्ये
वषितव्ये
वषितव्याः
द्वितीया
वषितव्याम्
वषितव्ये
वषितव्याः
तृतीया
वषितव्यया
वषितव्याभ्याम्
वषितव्याभिः
चतुर्थी
वषितव्यायै
वषितव्याभ्याम्
वषितव्याभ्यः
पञ्चमी
वषितव्यायाः
वषितव्याभ्याम्
वषितव्याभ्यः
षष्ठी
वषितव्यायाः
वषितव्ययोः
वषितव्यानाम्
सप्तमी
वषितव्यायाम्
वषितव्ययोः
वषितव्यासु
 
एक
द्वि
बहु
प्रथमा
वषितव्या
वषितव्ये
वषितव्याः
सम्बोधन
वषितव्ये
वषितव्ये
वषितव्याः
द्वितीया
वषितव्याम्
वषितव्ये
वषितव्याः
तृतीया
वषितव्यया
वषितव्याभ्याम्
वषितव्याभिः
चतुर्थी
वषितव्यायै
वषितव्याभ्याम्
वषितव्याभ्यः
पञ्चमी
वषितव्यायाः
वषितव्याभ्याम्
वषितव्याभ्यः
षष्ठी
वषितव्यायाः
वषितव्ययोः
वषितव्यानाम्
सप्तमी
वषितव्यायाम्
वषितव्ययोः
वषितव्यासु


अन्याः