वशितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वशितव्या
वशितव्ये
वशितव्याः
सम्बोधन
वशितव्ये
वशितव्ये
वशितव्याः
द्वितीया
वशितव्याम्
वशितव्ये
वशितव्याः
तृतीया
वशितव्यया
वशितव्याभ्याम्
वशितव्याभिः
चतुर्थी
वशितव्यायै
वशितव्याभ्याम्
वशितव्याभ्यः
पञ्चमी
वशितव्यायाः
वशितव्याभ्याम्
वशितव्याभ्यः
षष्ठी
वशितव्यायाः
वशितव्ययोः
वशितव्यानाम्
सप्तमी
वशितव्यायाम्
वशितव्ययोः
वशितव्यासु
 
एक
द्वि
बहु
प्रथमा
वशितव्या
वशितव्ये
वशितव्याः
सम्बोधन
वशितव्ये
वशितव्ये
वशितव्याः
द्वितीया
वशितव्याम्
वशितव्ये
वशितव्याः
तृतीया
वशितव्यया
वशितव्याभ्याम्
वशितव्याभिः
चतुर्थी
वशितव्यायै
वशितव्याभ्याम्
वशितव्याभ्यः
पञ्चमी
वशितव्यायाः
वशितव्याभ्याम्
वशितव्याभ्यः
षष्ठी
वशितव्यायाः
वशितव्ययोः
वशितव्यानाम्
सप्तमी
वशितव्यायाम्
वशितव्ययोः
वशितव्यासु


अन्याः