वशनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वशनीया
वशनीये
वशनीयाः
सम्बोधन
वशनीये
वशनीये
वशनीयाः
द्वितीया
वशनीयाम्
वशनीये
वशनीयाः
तृतीया
वशनीयया
वशनीयाभ्याम्
वशनीयाभिः
चतुर्थी
वशनीयायै
वशनीयाभ्याम्
वशनीयाभ्यः
पञ्चमी
वशनीयायाः
वशनीयाभ्याम्
वशनीयाभ्यः
षष्ठी
वशनीयायाः
वशनीययोः
वशनीयानाम्
सप्तमी
वशनीयायाम्
वशनीययोः
वशनीयासु
 
एक
द्वि
बहु
प्रथमा
वशनीया
वशनीये
वशनीयाः
सम्बोधन
वशनीये
वशनीये
वशनीयाः
द्वितीया
वशनीयाम्
वशनीये
वशनीयाः
तृतीया
वशनीयया
वशनीयाभ्याम्
वशनीयाभिः
चतुर्थी
वशनीयायै
वशनीयाभ्याम्
वशनीयाभ्यः
पञ्चमी
वशनीयायाः
वशनीयाभ्याम्
वशनीयाभ्यः
षष्ठी
वशनीयायाः
वशनीययोः
वशनीयानाम्
सप्तमी
वशनीयायाम्
वशनीययोः
वशनीयासु


अन्याः