वल्ह्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्ह्या
वल्ह्ये
वल्ह्याः
सम्बोधन
वल्ह्ये
वल्ह्ये
वल्ह्याः
द्वितीया
वल्ह्याम्
वल्ह्ये
वल्ह्याः
तृतीया
वल्ह्यया
वल्ह्याभ्याम्
वल्ह्याभिः
चतुर्थी
वल्ह्यायै
वल्ह्याभ्याम्
वल्ह्याभ्यः
पञ्चमी
वल्ह्यायाः
वल्ह्याभ्याम्
वल्ह्याभ्यः
षष्ठी
वल्ह्यायाः
वल्ह्ययोः
वल्ह्यानाम्
सप्तमी
वल्ह्यायाम्
वल्ह्ययोः
वल्ह्यासु
 
एक
द्वि
बहु
प्रथमा
वल्ह्या
वल्ह्ये
वल्ह्याः
सम्बोधन
वल्ह्ये
वल्ह्ये
वल्ह्याः
द्वितीया
वल्ह्याम्
वल्ह्ये
वल्ह्याः
तृतीया
वल्ह्यया
वल्ह्याभ्याम्
वल्ह्याभिः
चतुर्थी
वल्ह्यायै
वल्ह्याभ्याम्
वल्ह्याभ्यः
पञ्चमी
वल्ह्यायाः
वल्ह्याभ्याम्
वल्ह्याभ्यः
षष्ठी
वल्ह्यायाः
वल्ह्ययोः
वल्ह्यानाम्
सप्तमी
वल्ह्यायाम्
वल्ह्ययोः
वल्ह्यासु


अन्याः