वल्हिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्हिता
वल्हिते
वल्हिताः
सम्बोधन
वल्हिते
वल्हिते
वल्हिताः
द्वितीया
वल्हिताम्
वल्हिते
वल्हिताः
तृतीया
वल्हितया
वल्हिताभ्याम्
वल्हिताभिः
चतुर्थी
वल्हितायै
वल्हिताभ्याम्
वल्हिताभ्यः
पञ्चमी
वल्हितायाः
वल्हिताभ्याम्
वल्हिताभ्यः
षष्ठी
वल्हितायाः
वल्हितयोः
वल्हितानाम्
सप्तमी
वल्हितायाम्
वल्हितयोः
वल्हितासु
 
एक
द्वि
बहु
प्रथमा
वल्हिता
वल्हिते
वल्हिताः
सम्बोधन
वल्हिते
वल्हिते
वल्हिताः
द्वितीया
वल्हिताम्
वल्हिते
वल्हिताः
तृतीया
वल्हितया
वल्हिताभ्याम्
वल्हिताभिः
चतुर्थी
वल्हितायै
वल्हिताभ्याम्
वल्हिताभ्यः
पञ्चमी
वल्हितायाः
वल्हिताभ्याम्
वल्हिताभ्यः
षष्ठी
वल्हितायाः
वल्हितयोः
वल्हितानाम्
सप्तमी
वल्हितायाम्
वल्हितयोः
वल्हितासु


अन्याः