वल्हितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्हितव्या
वल्हितव्ये
वल्हितव्याः
सम्बोधन
वल्हितव्ये
वल्हितव्ये
वल्हितव्याः
द्वितीया
वल्हितव्याम्
वल्हितव्ये
वल्हितव्याः
तृतीया
वल्हितव्यया
वल्हितव्याभ्याम्
वल्हितव्याभिः
चतुर्थी
वल्हितव्यायै
वल्हितव्याभ्याम्
वल्हितव्याभ्यः
पञ्चमी
वल्हितव्यायाः
वल्हितव्याभ्याम्
वल्हितव्याभ्यः
षष्ठी
वल्हितव्यायाः
वल्हितव्ययोः
वल्हितव्यानाम्
सप्तमी
वल्हितव्यायाम्
वल्हितव्ययोः
वल्हितव्यासु
 
एक
द्वि
बहु
प्रथमा
वल्हितव्या
वल्हितव्ये
वल्हितव्याः
सम्बोधन
वल्हितव्ये
वल्हितव्ये
वल्हितव्याः
द्वितीया
वल्हितव्याम्
वल्हितव्ये
वल्हितव्याः
तृतीया
वल्हितव्यया
वल्हितव्याभ्याम्
वल्हितव्याभिः
चतुर्थी
वल्हितव्यायै
वल्हितव्याभ्याम्
वल्हितव्याभ्यः
पञ्चमी
वल्हितव्यायाः
वल्हितव्याभ्याम्
वल्हितव्याभ्यः
षष्ठी
वल्हितव्यायाः
वल्हितव्ययोः
वल्हितव्यानाम्
सप्तमी
वल्हितव्यायाम्
वल्हितव्ययोः
वल्हितव्यासु


अन्याः