वल्हमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्हमाना
वल्हमाने
वल्हमानाः
सम्बोधन
वल्हमाने
वल्हमाने
वल्हमानाः
द्वितीया
वल्हमानाम्
वल्हमाने
वल्हमानाः
तृतीया
वल्हमानया
वल्हमानाभ्याम्
वल्हमानाभिः
चतुर्थी
वल्हमानायै
वल्हमानाभ्याम्
वल्हमानाभ्यः
पञ्चमी
वल्हमानायाः
वल्हमानाभ्याम्
वल्हमानाभ्यः
षष्ठी
वल्हमानायाः
वल्हमानयोः
वल्हमानानाम्
सप्तमी
वल्हमानायाम्
वल्हमानयोः
वल्हमानासु
 
एक
द्वि
बहु
प्रथमा
वल्हमाना
वल्हमाने
वल्हमानाः
सम्बोधन
वल्हमाने
वल्हमाने
वल्हमानाः
द्वितीया
वल्हमानाम्
वल्हमाने
वल्हमानाः
तृतीया
वल्हमानया
वल्हमानाभ्याम्
वल्हमानाभिः
चतुर्थी
वल्हमानायै
वल्हमानाभ्याम्
वल्हमानाभ्यः
पञ्चमी
वल्हमानायाः
वल्हमानाभ्याम्
वल्हमानाभ्यः
षष्ठी
वल्हमानायाः
वल्हमानयोः
वल्हमानानाम्
सप्तमी
वल्हमानायाम्
वल्हमानयोः
वल्हमानासु


अन्याः