वर्चिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्चिका
वर्चिके
वर्चिकाः
सम्बोधन
वर्चिके
वर्चिके
वर्चिकाः
द्वितीया
वर्चिकाम्
वर्चिके
वर्चिकाः
तृतीया
वर्चिकया
वर्चिकाभ्याम्
वर्चिकाभिः
चतुर्थी
वर्चिकायै
वर्चिकाभ्याम्
वर्चिकाभ्यः
पञ्चमी
वर्चिकायाः
वर्चिकाभ्याम्
वर्चिकाभ्यः
षष्ठी
वर्चिकायाः
वर्चिकयोः
वर्चिकानाम्
सप्तमी
वर्चिकायाम्
वर्चिकयोः
वर्चिकासु
 
एक
द्वि
बहु
प्रथमा
वर्चिका
वर्चिके
वर्चिकाः
सम्बोधन
वर्चिके
वर्चिके
वर्चिकाः
द्वितीया
वर्चिकाम्
वर्चिके
वर्चिकाः
तृतीया
वर्चिकया
वर्चिकाभ्याम्
वर्चिकाभिः
चतुर्थी
वर्चिकायै
वर्चिकाभ्याम्
वर्चिकाभ्यः
पञ्चमी
वर्चिकायाः
वर्चिकाभ्याम्
वर्चिकाभ्यः
षष्ठी
वर्चिकायाः
वर्चिकयोः
वर्चिकानाम्
सप्तमी
वर्चिकायाम्
वर्चिकयोः
वर्चिकासु