वर्चक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्चकः
वर्चकौ
वर्चकाः
सम्बोधन
वर्चक
वर्चकौ
वर्चकाः
द्वितीया
वर्चकम्
वर्चकौ
वर्चकान्
तृतीया
वर्चकेन
वर्चकाभ्याम्
वर्चकैः
चतुर्थी
वर्चकाय
वर्चकाभ्याम्
वर्चकेभ्यः
पञ्चमी
वर्चकात् / वर्चकाद्
वर्चकाभ्याम्
वर्चकेभ्यः
षष्ठी
वर्चकस्य
वर्चकयोः
वर्चकानाम्
सप्तमी
वर्चके
वर्चकयोः
वर्चकेषु
 
एक
द्वि
बहु
प्रथमा
वर्चकः
वर्चकौ
वर्चकाः
सम्बोधन
वर्चक
वर्चकौ
वर्चकाः
द्वितीया
वर्चकम्
वर्चकौ
वर्चकान्
तृतीया
वर्चकेन
वर्चकाभ्याम्
वर्चकैः
चतुर्थी
वर्चकाय
वर्चकाभ्याम्
वर्चकेभ्यः
पञ्चमी
वर्चकात् / वर्चकाद्
वर्चकाभ्याम्
वर्चकेभ्यः
षष्ठी
वर्चकस्य
वर्चकयोः
वर्चकानाम्
सप्तमी
वर्चके
वर्चकयोः
वर्चकेषु


अन्याः