वर्कितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्कितव्यम्
वर्कितव्ये
वर्कितव्यानि
सम्बोधन
वर्कितव्य
वर्कितव्ये
वर्कितव्यानि
द्वितीया
वर्कितव्यम्
वर्कितव्ये
वर्कितव्यानि
तृतीया
वर्कितव्येन
वर्कितव्याभ्याम्
वर्कितव्यैः
चतुर्थी
वर्कितव्याय
वर्कितव्याभ्याम्
वर्कितव्येभ्यः
पञ्चमी
वर्कितव्यात् / वर्कितव्याद्
वर्कितव्याभ्याम्
वर्कितव्येभ्यः
षष्ठी
वर्कितव्यस्य
वर्कितव्ययोः
वर्कितव्यानाम्
सप्तमी
वर्कितव्ये
वर्कितव्ययोः
वर्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
वर्कितव्यम्
वर्कितव्ये
वर्कितव्यानि
सम्बोधन
वर्कितव्य
वर्कितव्ये
वर्कितव्यानि
द्वितीया
वर्कितव्यम्
वर्कितव्ये
वर्कितव्यानि
तृतीया
वर्कितव्येन
वर्कितव्याभ्याम्
वर्कितव्यैः
चतुर्थी
वर्कितव्याय
वर्कितव्याभ्याम्
वर्कितव्येभ्यः
पञ्चमी
वर्कितव्यात् / वर्कितव्याद्
वर्कितव्याभ्याम्
वर्कितव्येभ्यः
षष्ठी
वर्कितव्यस्य
वर्कितव्ययोः
वर्कितव्यानाम्
सप्तमी
वर्कितव्ये
वर्कितव्ययोः
वर्कितव्येषु


अन्याः