वय् धातुरूपाणि - वयँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वय्यते
वय्येते
वय्यन्ते
मध्यम
वय्यसे
वय्येथे
वय्यध्वे
उत्तम
वय्ये
वय्यावहे
वय्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववये
ववयाते
ववयिरे
मध्यम
ववयिषे
ववयाथे
ववयिढ्वे / ववयिध्वे
उत्तम
ववये
ववयिवहे
ववयिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वयिता
वयितारौ
वयितारः
मध्यम
वयितासे
वयितासाथे
वयिताध्वे
उत्तम
वयिताहे
वयितास्वहे
वयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वयिष्यते
वयिष्येते
वयिष्यन्ते
मध्यम
वयिष्यसे
वयिष्येथे
वयिष्यध्वे
उत्तम
वयिष्ये
वयिष्यावहे
वयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वय्यताम्
वय्येताम्
वय्यन्ताम्
मध्यम
वय्यस्व
वय्येथाम्
वय्यध्वम्
उत्तम
वय्यै
वय्यावहै
वय्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवय्यत
अवय्येताम्
अवय्यन्त
मध्यम
अवय्यथाः
अवय्येथाम्
अवय्यध्वम्
उत्तम
अवय्ये
अवय्यावहि
अवय्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वय्येत
वय्येयाताम्
वय्येरन्
मध्यम
वय्येथाः
वय्येयाथाम्
वय्येध्वम्
उत्तम
वय्येय
वय्येवहि
वय्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वयिषीष्ट
वयिषीयास्ताम्
वयिषीरन्
मध्यम
वयिषीष्ठाः
वयिषीयास्थाम्
वयिषीढ्वम् / वयिषीध्वम्
उत्तम
वयिषीय
वयिषीवहि
वयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवायि
अवयिषाताम्
अवयिषत
मध्यम
अवयिष्ठाः
अवयिषाथाम्
अवयिढ्वम् / अवयिध्वम्
उत्तम
अवयिषि
अवयिष्वहि
अवयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवयिष्यत
अवयिष्येताम्
अवयिष्यन्त
मध्यम
अवयिष्यथाः
अवयिष्येथाम्
अवयिष्यध्वम्
उत्तम
अवयिष्ये
अवयिष्यावहि
अवयिष्यामहि