वय् धातुरूपाणि - वयँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वयते
वयेते
वयन्ते
मध्यम
वयसे
वयेथे
वयध्वे
उत्तम
वये
वयावहे
वयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववये
ववयाते
ववयिरे
मध्यम
ववयिषे
ववयाथे
ववयिढ्वे / ववयिध्वे
उत्तम
ववये
ववयिवहे
ववयिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वयिता
वयितारौ
वयितारः
मध्यम
वयितासे
वयितासाथे
वयिताध्वे
उत्तम
वयिताहे
वयितास्वहे
वयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वयिष्यते
वयिष्येते
वयिष्यन्ते
मध्यम
वयिष्यसे
वयिष्येथे
वयिष्यध्वे
उत्तम
वयिष्ये
वयिष्यावहे
वयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वयताम्
वयेताम्
वयन्ताम्
मध्यम
वयस्व
वयेथाम्
वयध्वम्
उत्तम
वयै
वयावहै
वयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवयत
अवयेताम्
अवयन्त
मध्यम
अवयथाः
अवयेथाम्
अवयध्वम्
उत्तम
अवये
अवयावहि
अवयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वयेत
वयेयाताम्
वयेरन्
मध्यम
वयेथाः
वयेयाथाम्
वयेध्वम्
उत्तम
वयेय
वयेवहि
वयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वयिषीष्ट
वयिषीयास्ताम्
वयिषीरन्
मध्यम
वयिषीष्ठाः
वयिषीयास्थाम्
वयिषीढ्वम् / वयिषीध्वम्
उत्तम
वयिषीय
वयिषीवहि
वयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवयिष्ट
अवयिषाताम्
अवयिषत
मध्यम
अवयिष्ठाः
अवयिषाथाम्
अवयिढ्वम् / अवयिध्वम्
उत्तम
अवयिषि
अवयिष्वहि
अवयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवयिष्यत
अवयिष्येताम्
अवयिष्यन्त
मध्यम
अवयिष्यथाः
अवयिष्येथाम्
अवयिष्यध्वम्
उत्तम
अवयिष्ये
अवयिष्यावहि
अवयिष्यामहि