वभ्र् धातुरूपाणि - वभ्रँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वभ्रति
वभ्रतः
वभ्रन्ति
मध्यम
वभ्रसि
वभ्रथः
वभ्रथ
उत्तम
वभ्रामि
वभ्रावः
वभ्रामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववभ्र
ववभ्रतुः
ववभ्रुः
मध्यम
ववभ्रिथ
ववभ्रथुः
ववभ्र
उत्तम
ववभ्र
ववभ्रिव
ववभ्रिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वभ्रिता
वभ्रितारौ
वभ्रितारः
मध्यम
वभ्रितासि
वभ्रितास्थः
वभ्रितास्थ
उत्तम
वभ्रितास्मि
वभ्रितास्वः
वभ्रितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वभ्रिष्यति
वभ्रिष्यतः
वभ्रिष्यन्ति
मध्यम
वभ्रिष्यसि
वभ्रिष्यथः
वभ्रिष्यथ
उत्तम
वभ्रिष्यामि
वभ्रिष्यावः
वभ्रिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वभ्रतात् / वभ्रताद् / वभ्रतु
वभ्रताम्
वभ्रन्तु
मध्यम
वभ्रतात् / वभ्रताद् / वभ्र
वभ्रतम्
वभ्रत
उत्तम
वभ्राणि
वभ्राव
वभ्राम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवभ्रत् / अवभ्रद्
अवभ्रताम्
अवभ्रन्
मध्यम
अवभ्रः
अवभ्रतम्
अवभ्रत
उत्तम
अवभ्रम्
अवभ्राव
अवभ्राम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वभ्रेत् / वभ्रेद्
वभ्रेताम्
वभ्रेयुः
मध्यम
वभ्रेः
वभ्रेतम्
वभ्रेत
उत्तम
वभ्रेयम्
वभ्रेव
वभ्रेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वभ्र्यात् / वभ्र्याद्
वभ्र्यास्ताम्
वभ्र्यासुः
मध्यम
वभ्र्याः
वभ्र्यास्तम्
वभ्र्यास्त
उत्तम
वभ्र्यासम्
वभ्र्यास्व
वभ्र्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवभ्रीत् / अवभ्रीद्
अवभ्रिष्टाम्
अवभ्रिषुः
मध्यम
अवभ्रीः
अवभ्रिष्टम्
अवभ्रिष्ट
उत्तम
अवभ्रिषम्
अवभ्रिष्व
अवभ्रिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवभ्रिष्यत् / अवभ्रिष्यद्
अवभ्रिष्यताम्
अवभ्रिष्यन्
मध्यम
अवभ्रिष्यः
अवभ्रिष्यतम्
अवभ्रिष्यत
उत्तम
अवभ्रिष्यम्
अवभ्रिष्याव
अवभ्रिष्याम