वण् धातुरूपाणि - वणँ शब्दार्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वण्यते
वण्येते
वण्यन्ते
मध्यम
वण्यसे
वण्येथे
वण्यध्वे
उत्तम
वण्ये
वण्यावहे
वण्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववणे
ववणाते
ववणिरे
मध्यम
ववणिषे
ववणाथे
ववणिध्वे
उत्तम
ववणे
ववणिवहे
ववणिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वणिता
वणितारौ
वणितारः
मध्यम
वणितासे
वणितासाथे
वणिताध्वे
उत्तम
वणिताहे
वणितास्वहे
वणितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वणिष्यते
वणिष्येते
वणिष्यन्ते
मध्यम
वणिष्यसे
वणिष्येथे
वणिष्यध्वे
उत्तम
वणिष्ये
वणिष्यावहे
वणिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वण्यताम्
वण्येताम्
वण्यन्ताम्
मध्यम
वण्यस्व
वण्येथाम्
वण्यध्वम्
उत्तम
वण्यै
वण्यावहै
वण्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवण्यत
अवण्येताम्
अवण्यन्त
मध्यम
अवण्यथाः
अवण्येथाम्
अवण्यध्वम्
उत्तम
अवण्ये
अवण्यावहि
अवण्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वण्येत
वण्येयाताम्
वण्येरन्
मध्यम
वण्येथाः
वण्येयाथाम्
वण्येध्वम्
उत्तम
वण्येय
वण्येवहि
वण्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वणिषीष्ट
वणिषीयास्ताम्
वणिषीरन्
मध्यम
वणिषीष्ठाः
वणिषीयास्थाम्
वणिषीध्वम्
उत्तम
वणिषीय
वणिषीवहि
वणिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाणि
अवणिषाताम्
अवणिषत
मध्यम
अवणिष्ठाः
अवणिषाथाम्
अवणिढ्वम्
उत्तम
अवणिषि
अवणिष्वहि
अवणिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवणिष्यत
अवणिष्येताम्
अवणिष्यन्त
मध्यम
अवणिष्यथाः
अवणिष्येथाम्
अवणिष्यध्वम्
उत्तम
अवणिष्ये
अवणिष्यावहि
अवणिष्यामहि