वण् धातुरूपाणि - वणँ शब्दार्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वणति
वणतः
वणन्ति
मध्यम
वणसि
वणथः
वणथ
उत्तम
वणामि
वणावः
वणामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववाण
ववणतुः
ववणुः
मध्यम
ववणिथ
ववणथुः
ववण
उत्तम
ववण / ववाण
ववणिव
ववणिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वणिता
वणितारौ
वणितारः
मध्यम
वणितासि
वणितास्थः
वणितास्थ
उत्तम
वणितास्मि
वणितास्वः
वणितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वणिष्यति
वणिष्यतः
वणिष्यन्ति
मध्यम
वणिष्यसि
वणिष्यथः
वणिष्यथ
उत्तम
वणिष्यामि
वणिष्यावः
वणिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वणतात् / वणताद् / वणतु
वणताम्
वणन्तु
मध्यम
वणतात् / वणताद् / वण
वणतम्
वणत
उत्तम
वणानि
वणाव
वणाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवणत् / अवणद्
अवणताम्
अवणन्
मध्यम
अवणः
अवणतम्
अवणत
उत्तम
अवणम्
अवणाव
अवणाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वणेत् / वणेद्
वणेताम्
वणेयुः
मध्यम
वणेः
वणेतम्
वणेत
उत्तम
वणेयम्
वणेव
वणेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वण्यात् / वण्याद्
वण्यास्ताम्
वण्यासुः
मध्यम
वण्याः
वण्यास्तम्
वण्यास्त
उत्तम
वण्यासम्
वण्यास्व
वण्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाणीत् / अवाणीद् / अवणीत् / अवणीद्
अवाणिष्टाम् / अवणिष्टाम्
अवाणिषुः / अवणिषुः
मध्यम
अवाणीः / अवणीः
अवाणिष्टम् / अवणिष्टम्
अवाणिष्ट / अवणिष्ट
उत्तम
अवाणिषम् / अवणिषम्
अवाणिष्व / अवणिष्व
अवाणिष्म / अवणिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवणिष्यत् / अवणिष्यद्
अवणिष्यताम्
अवणिष्यन्
मध्यम
अवणिष्यः
अवणिष्यतम्
अवणिष्यत
उत्तम
अवणिष्यम्
अवणिष्याव
अवणिष्याम