वञ्च् धातुरूपाणि - वञ्चुँ प्रलम्भने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्च्यते / वच्यते
वञ्च्येते / वच्येते
वञ्च्यन्ते / वच्यन्ते
मध्यम
वञ्च्यसे / वच्यसे
वञ्च्येथे / वच्येथे
वञ्च्यध्वे / वच्यध्वे
उत्तम
वञ्च्ये / वच्ये
वञ्च्यावहे / वच्यावहे
वञ्च्यामहे / वच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्चयाञ्चक्रे / वञ्चयांचक्रे / वञ्चयाम्बभूवे / वञ्चयांबभूवे / वञ्चयामाहे / ववञ्चे
वञ्चयाञ्चक्राते / वञ्चयांचक्राते / वञ्चयाम्बभूवाते / वञ्चयांबभूवाते / वञ्चयामासाते / ववञ्चाते
वञ्चयाञ्चक्रिरे / वञ्चयांचक्रिरे / वञ्चयाम्बभूविरे / वञ्चयांबभूविरे / वञ्चयामासिरे / ववञ्चिरे
मध्यम
वञ्चयाञ्चकृषे / वञ्चयांचकृषे / वञ्चयाम्बभूविषे / वञ्चयांबभूविषे / वञ्चयामासिषे / ववञ्चिषे
वञ्चयाञ्चक्राथे / वञ्चयांचक्राथे / वञ्चयाम्बभूवाथे / वञ्चयांबभूवाथे / वञ्चयामासाथे / ववञ्चाथे
वञ्चयाञ्चकृढ्वे / वञ्चयांचकृढ्वे / वञ्चयाम्बभूविध्वे / वञ्चयांबभूविध्वे / वञ्चयाम्बभूविढ्वे / वञ्चयांबभूविढ्वे / वञ्चयामासिध्वे / ववञ्चिध्वे
उत्तम
वञ्चयाञ्चक्रे / वञ्चयांचक्रे / वञ्चयाम्बभूवे / वञ्चयांबभूवे / वञ्चयामाहे / ववञ्चे
वञ्चयाञ्चकृवहे / वञ्चयांचकृवहे / वञ्चयाम्बभूविवहे / वञ्चयांबभूविवहे / वञ्चयामासिवहे / ववञ्चिवहे
वञ्चयाञ्चकृमहे / वञ्चयांचकृमहे / वञ्चयाम्बभूविमहे / वञ्चयांबभूविमहे / वञ्चयामासिमहे / ववञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्चिता / वञ्चयिता
वञ्चितारौ / वञ्चयितारौ
वञ्चितारः / वञ्चयितारः
मध्यम
वञ्चितासे / वञ्चयितासे
वञ्चितासाथे / वञ्चयितासाथे
वञ्चिताध्वे / वञ्चयिताध्वे
उत्तम
वञ्चिताहे / वञ्चयिताहे
वञ्चितास्वहे / वञ्चयितास्वहे
वञ्चितास्महे / वञ्चयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्चिष्यते / वञ्चयिष्यते
वञ्चिष्येते / वञ्चयिष्येते
वञ्चिष्यन्ते / वञ्चयिष्यन्ते
मध्यम
वञ्चिष्यसे / वञ्चयिष्यसे
वञ्चिष्येथे / वञ्चयिष्येथे
वञ्चिष्यध्वे / वञ्चयिष्यध्वे
उत्तम
वञ्चिष्ये / वञ्चयिष्ये
वञ्चिष्यावहे / वञ्चयिष्यावहे
वञ्चिष्यामहे / वञ्चयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्च्यताम् / वच्यताम्
वञ्च्येताम् / वच्येताम्
वञ्च्यन्ताम् / वच्यन्ताम्
मध्यम
वञ्च्यस्व / वच्यस्व
वञ्च्येथाम् / वच्येथाम्
वञ्च्यध्वम् / वच्यध्वम्
उत्तम
वञ्च्यै / वच्यै
वञ्च्यावहै / वच्यावहै
वञ्च्यामहै / वच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवञ्च्यत / अवच्यत
अवञ्च्येताम् / अवच्येताम्
अवञ्च्यन्त / अवच्यन्त
मध्यम
अवञ्च्यथाः / अवच्यथाः
अवञ्च्येथाम् / अवच्येथाम्
अवञ्च्यध्वम् / अवच्यध्वम्
उत्तम
अवञ्च्ये / अवच्ये
अवञ्च्यावहि / अवच्यावहि
अवञ्च्यामहि / अवच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्च्येत / वच्येत
वञ्च्येयाताम् / वच्येयाताम्
वञ्च्येरन् / वच्येरन्
मध्यम
वञ्च्येथाः / वच्येथाः
वञ्च्येयाथाम् / वच्येयाथाम्
वञ्च्येध्वम् / वच्येध्वम्
उत्तम
वञ्च्येय / वच्येय
वञ्च्येवहि / वच्येवहि
वञ्च्येमहि / वच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्चिषीष्ट / वञ्चयिषीष्ट
वञ्चिषीयास्ताम् / वञ्चयिषीयास्ताम्
वञ्चिषीरन् / वञ्चयिषीरन्
मध्यम
वञ्चिषीष्ठाः / वञ्चयिषीष्ठाः
वञ्चिषीयास्थाम् / वञ्चयिषीयास्थाम्
वञ्चिषीध्वम् / वञ्चयिषीढ्वम् / वञ्चयिषीध्वम्
उत्तम
वञ्चिषीय / वञ्चयिषीय
वञ्चिषीवहि / वञ्चयिषीवहि
वञ्चिषीमहि / वञ्चयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवञ्चि
अवञ्चिषाताम् / अवञ्चयिषाताम्
अवञ्चिषत / अवञ्चयिषत
मध्यम
अवञ्चिष्ठाः / अवञ्चयिष्ठाः
अवञ्चिषाथाम् / अवञ्चयिषाथाम्
अवञ्चिढ्वम् / अवञ्चयिढ्वम् / अवञ्चयिध्वम्
उत्तम
अवञ्चिषि / अवञ्चयिषि
अवञ्चिष्वहि / अवञ्चयिष्वहि
अवञ्चिष्महि / अवञ्चयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवञ्चिष्यत / अवञ्चयिष्यत
अवञ्चिष्येताम् / अवञ्चयिष्येताम्
अवञ्चिष्यन्त / अवञ्चयिष्यन्त
मध्यम
अवञ्चिष्यथाः / अवञ्चयिष्यथाः
अवञ्चिष्येथाम् / अवञ्चयिष्येथाम्
अवञ्चिष्यध्वम् / अवञ्चयिष्यध्वम्
उत्तम
अवञ्चिष्ये / अवञ्चयिष्ये
अवञ्चिष्यावहि / अवञ्चयिष्यावहि
अवञ्चिष्यामहि / अवञ्चयिष्यामहि